A 187-8 Vāmadevasaṃhitā
Manuscript culture infobox
Filmed in: A 187/8
Title: Vāmadevasaṃhitā
Dimensions: 24.5 x 11 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1610
Remarks: A 187/7-9=
Reel No. A 187-8
Inventory No. 85067
Title Vāmadevasaṃhitā
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios: 1–39
Size 24.5 x 11.0 cm
Folios 39
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso while the word śrī is written in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1610
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsāṃbamūrttaye namaḥ ||
vāmadeva uvāca ||
iti taiḥ prārtihtaḥ svāmī śriyo brahmādibhiḥ suraiḥ |
rahasyam api lokānāṃ mahad guhyam api dvijāḥ ||
upādideśa bhagavān brahmādibhyo ʼrthita stutaiḥ |
ata eva vadaṃty āryāḥ praṇipātapradhānataḥ ||
sā vidyā praṇipātena grāhyā śaśvat sukhaiṣiṇā |
tataḥ sakaruṇāṃ vācam ādadau vaktum īśitā ||
dhanyā yūyaṃ mahābhāgā dhanyo [ʼ]py aham umāpateḥ |
hṛdaye saṃsmaran guhyaṃ kṛtārtho [ʼ]smy adhunā surāḥ || (fol. 1r1–6)
End
braṃ(!)hmarṣitvaṃ maharṣitvaṃ mahāyogitvam apy atha |
/// -munitvaṃ vā sureśatvam athāpi vā ||
yad yad icchasi tat sadyo bhavet tasya śaci(!)pate |
samastavedo[d]dhṛtasārabhūto
manur vareṇyaḥ paramārthadāyakaḥ ||
bhajaṃti bhaktyai manum enam ādarāt
narā bhajaṃte manubhā- /// -ḥ |
purā tv amuṃ maṃtraparaṃ jajāpa
gaudābhidho vipra†viraśate† || (!)
lakṣāyutaṃ tena kṛtātmavidyo
/// (fol. 39r3–7)
Sub-colophon
iti śrīvāmadevasaṃhitāyāṃ dakṣiṇāmūrtiviṣaye aṣṭamo [ʼ]dhyāyaḥ || = || (fol. 28v2–3)
Colophon
Microfilm Details
Reel No. A 187/8
Date of Filming 01-11-1971
Exposures 42
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-06-2008
Bibliography