A 187-8 Vāmadevasaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: A 187/8
Title: Vāmadevasaṃhitā
Dimensions: 24.5 x 11 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1610
Remarks: A 187/7-9=


Reel No. A 187-8

Inventory No. 85067

Title Vāmadevasaṃhitā

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–39

Size 24.5 x 11.0 cm

Folios 39

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso while the word śrī is written in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1610

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsāṃbamūrttaye namaḥ ||

vāmadeva uvāca ||

iti taiḥ prārtihtaḥ svāmī śriyo brahmādibhiḥ suraiḥ |

rahasyam api lokānāṃ mahad guhyam api dvijāḥ ||

upādideśa bhagavān brahmādibhyo ʼrthita stutaiḥ |

ata eva vadaṃty āryāḥ praṇipātapradhānataḥ ||

sā vidyā praṇipātena grāhyā śaśvat sukhaiṣiṇā |

tataḥ sakaruṇāṃ vācam ādadau vaktum īśitā ||

dhanyā yūyaṃ mahābhāgā dhanyo [ʼ]py aham umāpateḥ |

hṛdaye saṃsmaran guhyaṃ kṛtārtho [ʼ]smy adhunā surāḥ || (fol. 1r1–6)

End

braṃ(!)hmarṣitvaṃ maharṣitvaṃ mahāyogitvam apy atha |

/// -munitvaṃ vā sureśatvam athāpi vā ||

yad yad icchasi tat sadyo bhavet tasya śaci(!)pate |

samastavedo[d]dhṛtasārabhūto

manur vareṇyaḥ paramārthadāyakaḥ ||

bhajaṃti bhaktyai manum enam ādarāt

narā bhajaṃte manubhā- /// -ḥ |

purā tv amuṃ maṃtraparaṃ jajāpa

gaudābhidho vipra†viraśate† || (!)

lakṣāyutaṃ tena kṛtātmavidyo

/// (fol. 39r3–7)

Sub-colophon

iti śrīvāmadevasaṃhitāyāṃ dakṣiṇāmūrtiviṣaye aṣṭamo [ʼ]dhyāyaḥ || = || (fol. 28v2–3)

Colophon

Microfilm Details

Reel No. A 187/8

Date of Filming 01-11-1971

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-06-2008

Bibliography